Lingashtakam in English – Brahma Murari Surarchita Lingam

  • Post category:Siva

Lingashtakam is an 8 verse stotram for worshipping Lord Shiva in his “Linga” form. Lingashtakam is also popular as Brahma Murari Surarchita Lingam Stotram. It is believed that reciting Lingashtakam gives you mental peace. It is also said that with regular chanting of Lingastakam with utmost devotion one can attain moksha and reach Shivaloka. Get Lingashtakam in English Lyrics pdf here and chant it with utmost devotion to get the grace of Lord Shiva.

Lingashtakam in English Lyrics – Brahma Murari Surarchita Lingam 

brahmamurāri surārcita liṅgaṁ
nirmala bhāsita śōbhita liṅgam |
janma jaduḥkha vināśaka liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 1 ||

dēvamuni pravarārcita liṅgaṁ
kāmadahana karuṇākara liṅgam |
rāvaṇadarpa vināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 2 ||

sarvasugandha sulēpita liṅgaṁ
buddhivivardhana kāraṇa liṅgam |
siddhasurāsura vandita liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 3 ||

kanakamahāmaṇi bhūṣita liṅgaṁ
phaṇiparivēṣṭita śōbhita liṅgam |
dakṣhasuyajña vināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 4 ||

kuṅkuma chandanalēpita liṅgaṁ
paṅkajahāra suśōbhita liṅgam |
sañchitapāpa vināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 5 ||

dēvagaṇārchita sēvita liṅgaṁ
bhāvairbhakti bhirēvacha liṅgam |
dinakarakōṭi prabhākara liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 6 ||

aṣṭadalō parivēṣṭita liṅgaṁ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 7 ||

suragurusuravara pūjita liṅgaṁ
suravanapuṣpa sadārcita liṅgam |
parāmapadam paramātmaka liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 8 ||

liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭēcchiva sannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||

Leave a Reply