Anjaneya Ashtothram in English – 108 Names of Lord Hanuman

Anjaneya Ashtothram in English or Hanuman Asthothram is the 108 names of Lord Hanuman. Get Anjaneya Asthothram in English here and chant Anjaneya Ashtottara Shatanamavali in English.

Anjaneya Ashtothram in English 

ōṁ āñjanēyāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ hanumatē namaḥ |
ōṁ mārutātmajāya namaḥ |
ōṁ tattvajñānapradāya namaḥ |
ōṁ sītādēvīmudrāpradāyakāya namaḥ |
ōṁ aśōkavanikācchētrē namaḥ |
ōṁ sarvamāyāvibhañjanāya namaḥ |
ōṁ sarvabandhavimōktrē namaḥ | 9

ōṁ rakṣōvidhvaṁsakārakāya namaḥ |
ōṁ paravidyāparīhārāya namaḥ |
ōṁ paraśauryavināśanāya namaḥ |
ōṁ paramantranirākartrē namaḥ |
ōṁ parayantraprabhēdakāya namaḥ |
ōṁ sarvagrahavināśinē namaḥ |
ōṁ bhīmasēnasahāyakr̥tē namaḥ |
ōṁ sarvaduḥkhaharāya namaḥ |
ōṁ sarvalōkacāriṇē namaḥ | 18

ōṁ manōjavāya namaḥ |
ōṁ pārijātadrumūlasthāya namaḥ |
ōṁ sarvamantrasvarūpavatē namaḥ |
ōṁ sarvatantrasvarūpiṇē namaḥ |
ōṁ sarvayantrātmakāya namaḥ |
ōṁ kapīśvarāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ sarvarōgaharāya namaḥ |
ōṁ prabhavē namaḥ | 27

ōṁ balasiddhikarāya namaḥ |
ōṁ sarvavidyāsampatpradāyakāya namaḥ |
ōṁ kapisēnānāyakāya namaḥ |
ōṁ bhaviṣyaccaturānanāya namaḥ |
ōṁ kumārabrahmacāriṇē namaḥ |
ōṁ ratnakuṇḍaladīptimatē namaḥ |
ōṁ sañcaladvālasannaddhalambamānaśikhōjjvalāya namaḥ |
ōṁ gandharvavidyātattvajñāya namaḥ |
ōṁ mahābalaparākramāya namaḥ | 36

ōṁ kārāgr̥havimōktrē namaḥ |
ōṁ śr̥ṅkhalābandhamōcakāya namaḥ |
ōṁ sāgarōttārakāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ rāmadūtāya namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ vānarāya namaḥ |
ōṁ kēsarīsutāya namaḥ |
ōṁ sītāśōkanivārakāya namaḥ | 45

ōṁ añjanāgarbhasambhūtāya namaḥ |
ōṁ bālārkasadr̥śānanāya namaḥ |
ōṁ vibhīṣaṇapriyakarāya namaḥ |
ōṁ daśagrīvakulāntakāya namaḥ |
ōṁ lakṣmaṇaprāṇadātrē namaḥ |
ōṁ vajrakāyāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ rāmabhaktāya namaḥ | 54

ōṁ daityakāryavighātakāya namaḥ |
ōṁ akṣahantrē namaḥ |
ōṁ kāñcanābhāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ laṅkiṇībhañjanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ siṁhikāprāṇabhañjanāya namaḥ |
ōṁ gandhamādanaśailasthāya namaḥ | 63

ōṁ laṅkāpuravidāhakāya namaḥ |
ōṁ sugrīvasacivāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ daityakulāntakāya namaḥ |
ōṁ surārcitāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ rāmacūḍāmaṇipradāya namaḥ |
ōṁ kāmarūpiṇē namaḥ | 72

ōṁ piṅgalākṣāya namaḥ |
ōṁ vārdhimainākapūjitāya namaḥ |
ōṁ kabalīkr̥tamārtāṇḍamaṇḍalāya namaḥ |
ōṁ vijitēndriyāya namaḥ |
ōṁ rāmasugrīvasandhātrē namaḥ |
ōṁ mahirāvaṇamardanāya namaḥ |
ōṁ sphaṭikābhāya namaḥ |
ōṁ vāgadhīśāya namaḥ |
ōṁ navavyākr̥tipaṇḍitāya namaḥ | 81

ōṁ caturbāhavē namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ sañjīvananagāhartrē namaḥ |
ōṁ śucayē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ dr̥ḍhavratāya namaḥ |
ōṁ kālanēmipramathanāya namaḥ | 90

ōṁ harimarkaṭamarkaṭāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ śatakaṇṭhamadāpahr̥tē namaḥ |
ōṁ yōginē namaḥ |
ōṁ rāmakathālōlāya namaḥ |
ōṁ sītānvēṣaṇapaṇḍitāya namaḥ |
ōṁ vajradaṁṣṭrāya namaḥ | 99

ōṁ vajranakhāya namaḥ |
ōṁ rudravīryasamudbhavāya namaḥ |
ōṁ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ |
ōṁ pārthadhvajāgrasaṁvāsinē namaḥ |
ōṁ śarapañjarabhēdakāya namaḥ |
ōṁ daśabāhavē namaḥ |
ōṁ lōkapūjyāya namaḥ |
ōṁ jāmbavatprītivardhanāya namaḥ |
ōṁ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ | 108

iti śrīmadāñjanēyāṣṭōttaraśatanāmāvalī |

Leave a Reply