Vaidyanatha Ashtakam in English

  • Post category:Siva

Vaidyanatha Ashtakam means “The Octet to the king of physicians”. Vaidyanatha literally means “the Lord of Physicians”. Lord Shiva is worshipped as Vaidyanatha in Parli Vaijnath temple, Maharashtra and Vaitheeswaran Koil, Tamilnadu. Get Sri Vaidyanatha Ashtakam in English Lyrics pdf here and chant it thrice a day to cure various diseases by the grace of Lord Vaidyanatha or Shiva.

Vaidyanatha Ashtakam in English

śrī rāma saumitrijaṭāyuvēda
ṣaḍānanāditya kujārcitāya |
śrīnīlakaṇṭhāya dayāmayāya
śrī vaidyanāthāya namaḥ śivāya || 1 ||

gaṅgāpravāhēndu jaṭādharāya
trilōcanāya smara kālahantrē |
samasta dēvairabhipūjitāya
śrī vaidyanāthāya namaḥ śivāya || 2 ||

bhaktapriyāya tripurāntakāya
pinākinē duṣṭaharāya nityam |
pratyakṣalīlāya manuṣyalōkē
śrī vaidyanāthāya namaḥ śivāya || 3 ||

prabhūtavātādi samastarōga-
praṇāśakartrē munivanditāya |
prabhākarēndvagnivilōcanāya
śrī vaidyanāthāya namaḥ śivāya || 4 ||

vākṣrōtranētrāṅghri vihīnajantōḥ
vākṣrōtranētrāṅghri sukhapradāya |
kuṣṭhādisarvōnnatarōgahantrē
śrī vaidyanāthāya namaḥ śivāya || 5 ||

vēdāntavēdyāya jaganmayāya
yōgīśvaradhyēyapadāmbujāya |
trimūrtirūpāya sahasranāmnē
śrī vaidyanāthāya namaḥ śivāya || 6 ||

svatīrthamr̥dbhasmabhr̥tāṅgabhājāṁ
piśācaduḥkhārtibhayāpahāya |
ātmasvarūpāya śarīrabhājāṁ
śrī vaidyanāthāya namaḥ śivāya || 7 ||

śrīnīlakaṇṭhāya vr̥ṣadhvajāya
srakgandhabhasmādyabhiśōbhitāya |
suputradārādi subhāgyadāya
śrī vaidyanāthāya namaḥ śivāya || 8 ||

phala sruthi:

bālāmbikēśa vaidyēśa bhavarōgaharēti ca |
japēnnāmatrayaṁ nityaṁ mahārōganivāraṇam ||

iti śrī vaidyanāthāṣṭakam sampoornam|

 

Leave a Reply