Rudra Kavacham Lyrics in English

  • Post category:Siva

Rudra Kavacham is a very powerful hymn of Lord Shiva that is composed by sage Durvasa. Rudra Kavacham literally means “Armour of Rudra (Shiva)”. It is said that chanting Rudra Kavacham protects the devotee like an armour from all kinds of evils or fears. Get Rudra Kavacham in English lyrics here and chant it with devotion for the grace of Lord Shiva.

Rudra Kavacham in English

ōṁ asya śrī rudra kavaca stōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ bījaṁ śrīṁ śaktiḥ hrīṁ kīlakaṁ mama manasō:’bhīṣṭasiddhyarthē japē viniyōgaḥ
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ||

dhyānam

śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ |
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantaṁ |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralaya hutavahaṁ sāṅkuśaṁ vāmabhāgē |
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

dūrvāsa uvācha

praṇamya śirasā dēvaṁ svayambhuṁ paramēśvaraṁ |
ēkaṁ sarvagataṁ dēvaṁ sarvadēvamayaṁ vibhum || 1 ||

rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē |
ahōrātramayaṁ dēvaṁ rakṣārthaṁ nirmitaṁ purā || 2 ||

rudrō mē jāgrataḥ pātu pātu pārśvau harastathā |
śirō mē īśvaraḥ pātu lalāṭaṁ nīlalōhitaḥ || 3 ||

nētrayōstryambakaḥ pātu mukhaṁ pātu mahēśvaraḥ |
karṇayōḥ pātu mē śambhuḥ nāsikāyāṁ sadāśivaḥ || 4 ||

vāgīśaḥ pātu mē jihvāṁ ōṣṭhau pātvambikāpatiḥ |
śrīkaṇṭhaḥ pātu mē grīvāṁ bāhūn-ścaiva pinākadhr̥t || 5 ||

hr̥dayaṁ mē mahādēvaḥ īśvarōvyāt stanāntaraṁ |
nābhiṁ kaṭiṁ ca vakṣaśca pātu sarvaṁ umāpatiḥ || 6 ||

bāhumadhyāntaraṁ caiva sūkṣma rūpassadāśivaḥ |
svaraṁ rakṣatu sarvēśō gātrāṇi ca yathā kramam || 7 ||

vajraśaktidharaṁ caiva pāśāṅkuśadharaṁ tathā |
gaṇḍaśūladharaṁ nityaṁ rakṣatu tridaśēśvaraḥ || 8 ||

prastānēṣu padē caiva vr̥kṣamūlē nadītaṭē |
sandhyāyāṁ rājabhavanē virūpākṣastu pātu mām || 9 ||

śītōṣṇā dathakālēṣu tuhinadrumakaṇṭakē |
nirmanuṣyē samē mārgē pāhi māṁ vr̥ṣabhadhvaja || 10 ||

ityētaddrudrakavacaṁ pavitraṁ pāpanāśanaṁ |
mahādēva prasādēna dūrvāsa munikalpitam || 11 ||

mamākhyātaṁ samāsēna na bhayaṁ tēnavidyatē |
prāpnōti paramā:’rōgyaṁ puṇyamāyuṣyavardhanam || 12 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanaṁ |
kanyārthī labhatē kanyāṁ na bhayaṁ vindatē kvacit || 13 ||

aputrō labhatē putraṁ mōkṣārthī mōkṣamāpnuyāt |
trāhi trāhi mahādēva trāhi trāhi trayīmaya || 14 ||

trāhimāṁ pārvatīnātha trāhimāṁ tripurantaka |
pāśaṁ khaṭvāṅga divyāstraṁ triśūlaṁ rudramēva ca || 15 ||

namaskarōmi dēvēśa trāhi māṁ jagadīśvara |
śatrumadhyē sabhāmadhyē grāmamadhyē gr̥hāntarē || 16 ||

gamanāgamanē caiva trāhi māṁ bhaktavatsala |
tvaṁ citvamāditaścaiva tvaṁ buddhistvaṁ parāyaṇam || 17 ||

karmaṇāmanasā caiva tvaṁ buddhiśca yathā sadā |
sarva jvara bhayaṁ chindi sarva śatrūnnivaktyāya || 18 ||

sarva vyādhinivāraṇaṁ rudralōkaṁ sa gacchati
rudralōkaṁ sagacchatyōnnamaḥ ||

iti skandapurāṇē dūrvāsa prōktaṁ śrī rudra kavachaṁ sampūrṇam ||

Leave a Reply