Lakshmi Ashtottara Shatanama Stotram in English

Sri Lakshmi Ashtottara Shatanama Stotram is the 108 names of Lakshmi Devi composed in the form of a hymn. Get Sri Lakshmi Ashtottara Shatanama Stotram in English lyrics here and chant it with devotion to be blessed with riches and good fortune in life.

Sri Lakshmi Ashtottara Shatanama Stotram in English

dēvyuvācha

dēvadēva! mahādēva! trikālajña! mahēśvara!
karuṇākara dēvēśa! bhaktānugrahakāraka! ‖
aṣṭōttara śataṃ lakṣmyāḥ śrōtumicChāmi tattvataḥ ‖

īśvara uvācha

dēvi! sādhu mahābhāgē mahābhāgya pradāyakaṃ |
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ‖
sarvadāridrya śamanaṃ śravaṇādbhukti muktidam |
rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ paraṃ ‖
durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam |
padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ‖
samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidaṃ |
kimatra bahunōktēna dēvī pratyakṣadāyakaṃ ‖
tava prītyādya vakṣyāmi samāhitamanāśśṛṇu |
aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ‖
klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī |
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ‖

dhyānam

vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitāṃ |
bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ
pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ‖

sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē |
bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ‖

ōṃ prakṛtiṃ, vikṛtiṃ, vidyāṃ, sarvabhūta hitapradāṃ |
śraddhāṃ, vibhūtiṃ, surabhiṃ, namāmi paramātmikām ‖ 1 ‖

vāchaṃ, padmālayāṃ, padmāṃ, śuchiṃ, svāhāṃ, svadhāṃ, sudhāṃ |
dhanyāṃ, hiraṇyayīṃ, lakṣmīṃ, nityapuṣṭāṃ, vibhāvarīm ‖ 2 ‖

aditiṃ cha, ditiṃ, dīptāṃ, vasudhāṃ, vasudhāriṇīṃ |
namāmi kamalāṃ, kāntāṃ, kṣamāṃ, kṣīrōda sambhavām ‖ 3 ‖

anugrahaparāṃ, buddhiṃ, anaghāṃ, harivallabhāṃ |
aśōkā,mamṛtāṃ dīptāṃ, lōkaśōka vināśinīm ‖ 4 ‖

namāmi dharmanilayāṃ, karuṇāṃ, lōkamātaraṃ |
padmapriyāṃ, padmahastāṃ, padmākṣīṃ, padmasundarīm ‖ 5 ‖

padmōdbhavāṃ, padmamukhīṃ, padmanābhapriyāṃ, ramāṃ |
padmamālādharāṃ, dēvīṃ, padminīṃ, padmagandhinīm ‖ 6 ‖

puṇyagandhāṃ, suprasannāṃ, prasādābhimukhīṃ, prabhāṃ |
namāmi chandravadanāṃ, chandrāṃ, chandrasahōdarīm ‖ 7 ‖

chaturbhujāṃ, chandrarūpāṃ, indirā,minduśītalāṃ |
āhlāda jananīṃ, puṣṭiṃ, śivāṃ, śivakarīṃ, satīm ‖ 8 ‖

vimalāṃ, viśvajananīṃ, tuṣṭiṃ, dāridrya nāśinīṃ |
prīti puṣkariṇīṃ, śāntāṃ, śuklamālyāmbarāṃ, śriyam ‖ 9 ‖

bhāskarīṃ, bilvanilayāṃ, varārōhāṃ, yaśasvinīṃ |
vasundharā, mudārāṅgāṃ, hariṇīṃ, hēmamālinīm ‖ 10 ‖

dhanadhānyakarīṃ, siddhiṃ, sraiṇasaumyāṃ, śubhapradāṃ |
nṛpavēśma gatānandāṃ, varalakṣmīṃ, vasupradām ‖ 11 ‖

śubhāṃ, hiraṇyaprākārāṃ, samudratanayāṃ, jayāṃ |
namāmi maṅgaḻāṃ dēvīṃ, viṣṇu vakṣaḥsthala sthitām ‖ 12 ‖

viṣṇupatnīṃ, prasannākṣīṃ, nārāyaṇa samāśritāṃ |
dāridrya dhvaṃsinīṃ, dēvīṃ, sarvōpadrava vāriṇīm ‖ 13 ‖

navadurgāṃ, mahākāḻīṃ, brahma viṣṇu śivātmikāṃ |
trikālajñāna sampannāṃ, namāmi bhuvanēśvarīm ‖ 14 ‖

lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīṃ |
dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ‖
śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharāṃ |
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ‖ 15 ‖

mātarnamāmi! kamalē! kamalāyatākṣi!
śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ!
kṣīrōdajē kamala kōmala garbhagauri!
lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ‖ 16 ‖

trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ |
dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ |
dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śataṃ |
yēna śriya mavāpnōti kōṭijanma daridrataḥ ‖ 17 ‖

bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakaṃ |
aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ‖
dāridrya mōchanaṃ nāma stōtramambāparaṃ śataṃ |
yēna śriya mavāpnōti kōṭijanma daridrataḥ ‖ 18 ‖

bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt |
prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē |
paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ‖ 19 ‖

iti śrī lakṣmī aṣṭōttara śatanāma stōtraṃ sampūrṇam ||

Leave a Reply