Anjaneya Stotram in English

Anjaneya Stotram is a devotional hymn for worshipping Lord Hanuman. Get Sri Anjaneya Stotram in English Pdf Lyrics here and chant it for the grace of Lord Hanuman.

Anjaneya Stotram in English 

mahēśvara uvāca |

śr̥ṇu dēvi pravakṣyāmi stōtram sarvabhayāpaham |
sarvakāmapradaṁ nr̥̄ṇāṁ hanūmat stōtramuttamam || 1 ||

taptakāñcanasaṅkāśaṁ nānāratnavibhūṣitam |
udyadbālārkavadanaṁ trinētraṁ kuṇḍalōjjvalam || 2 ||

mauñjīkaupīnasamyuktaṁ hēmayajñōpavītinam |
piṅgalākṣaṁ mahākāyaṁ ṭaṅkaśailēndradhāriṇam || 3 ||

śikhānikṣiptavālāgraṁ mēruśailāgrasaṁsthitam |
mūrtitrayātmakaṁ pīnaṁ mahāvīraṁ mahāhanum || 4 ||

hanumantaṁ vāyuputraṁ namāmi brahmacāriṇam |
trimūrtyātmakamātmasthaṁ japākusumasannibham || 5 ||

nānābhūṣaṇasamyuktaṁ āñjanēyaṁ namāmyaham |
pañcākṣarasthitaṁ dēvaṁ nīlanīradasannibham || 6 ||

pūjitaṁ sarvadēvaiśca rākṣasāntaṁ namāmyaham |
acaladyutisaṅkāśaṁ sarvālaṅkārabhūṣitam || 7 ||

ṣaḍakṣarasthitaṁ dēvaṁ namāmi kapināyakam |
taptasvarṇamayaṁ dēvaṁ haridrābhaṁ surārcitam || 8 ||

sundaraṁ sābjanayanaṁ trinētraṁ taṁ namāmyaham |
aṣṭākṣarādhipaṁ dēvaṁ hīravarṇasamujjvalam || 9 ||

namāmi janatāvandyaṁ laṅkāprāsādabhañjanam |
atasīpuṣpasaṅkāśaṁ daśavarṇātmakaṁ vibhum || 10 ||

jaṭādharaṁ caturbāhuṁ namāmi kapināyakam |
dvādaśākṣaramantrasya nāyakaṁ kuntadhāriṇam || 11 ||

aṅkuśaṁ ca dadhānaṁ ca kapivīraṁ namāmyaham |
trayōdaśākṣarayutaṁ sītāduḥkhanivāriṇam || 12 ||

pītavarṇaṁ lasatkāyaṁ bhajē sugrīvamantriṇam |
mālāmantrātmakaṁ dēvaṁ citravarṇaṁ caturbhujam || 13 ||

pāśāṅkuśābhayakaraṁ dhr̥taṭaṅkaṁ namāmyaham |
surāsuragaṇaiḥ sarvaiḥ saṁstutaṁ praṇamāmyaham || 14 ||

ēvaṁ dhyāyēnnarō nityaṁ sarvapāpaiḥ pramucyatē |
prāpnōti cintitaṁ kāryaṁ śīghramēva na saṁśayaḥ || 15 ||

ityumāsaṁhitāyāṁ śrī āñjanēya stōtram |

Leave a Reply